B 180-34 Kālikāpūjāpaddhati
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 180/34
Title: Kālikāpūjāpaddhati
Dimensions: 22.5 x 9 cm x 30 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6517
Remarks:
Reel No. B 180-34 Inventory No. 29298
Title Kālīpūjāpaddhati
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 22.5 x 9.0 cm
Folios 6
Lines per Folio 5
Foliation none
Scribe
Place of Deposit NAK
Accession No. 5/6517
Manuscript Features
Excerpts
«Beginning: »
❖ oṃ namaḥ śrīmahāmaṃgalāyai ||
oṃ namaḥ śrīparamaśivaśaktiśrīśrīnātha aśeṣapāra[ṃ]paryakramaśrīgurupādāmbujaṃ yāvat praṇaumi(!) || yathoktaprakāreṇa snānādikaṃ kṛtvā pūjāmaṇḍapam āgatya || || tato sāmānyapātram ekaṃ sthāpayitvā dvāradevatām āvāhayet || || dvārapūjā || oṃ phreṃ hrīṃ śrīṃ kālākṣadvārapālaśrīpāda || kālarātrīdvārapāla || (exp. 3L1–12)
«End: »
mūlamantreṇa parāṃmukhārghaṃ dattvā || astramantreṇa balivisarjanaṃ || saṃhāramudrayā puṣpam ekaṃ gṛhītvā nāsāraṃdhrena(!) svahṛ[da]ye sthāpayet ||
gaccha gaccha jaganmāte svasvasthānagataṃ layaṃ |
rakṣa rakṣa maheśāni punar āvijayāya ca ||
svātmalīnaṃ bhāvayet || īśānakoṇe nirmālyavāsinyai namaḥ || caṇḍeśvaryai namaḥ || || sākṣiṇe 2 || (exp. 29L1–12)
«Colophon: »
iti śrīkālikāpūjāpaddhati[ḥ] samāptaḥ(!) || || (exp. 29L13–14)
Microfilm Details
Reel No. B 180/34
Date of Filming 18-01-1972
Exposures 30
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 05-10-2009
Bibliography