B 180-34 Kālikāpūjāpaddhati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 180/34
Title: Kālikāpūjāpaddhati
Dimensions: 22.5 x 9 cm x 30 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6517
Remarks:


Reel No. B 180-34 Inventory No. 29298

Title Kālīpūjāpaddhati

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 22.5 x 9.0 cm

Folios 6

Lines per Folio 5

Foliation none

Scribe

Place of Deposit NAK

Accession No. 5/6517

Manuscript Features

Excerpts

«Beginning: »

❖ oṃ namaḥ śrīmahāmaṃgalāyai ||

oṃ namaḥ śrīparamaśivaśaktiśrīśrīnātha aśeṣapāra[ṃ]paryakramaśrīgurupādāmbujaṃ yāvat praṇaumi(!) || yathoktaprakāreṇa snānādikaṃ kṛtvā pūjāmaṇḍapam āgatya || || tato sāmānyapātram ekaṃ sthāpayitvā dvāradevatām āvāhayet || || dvārapūjā || oṃ phreṃ hrīṃ śrīṃ kālākṣadvārapālaśrīpāda || kālarātrīdvārapāla || (exp. 3L1–12)

«End: »

mūlamantreṇa parāṃmukhārghaṃ dattvā || astramantreṇa balivisarjanaṃ || saṃhāramudrayā puṣpam ekaṃ gṛhītvā nāsāraṃdhrena(!) svahṛ[da]ye sthāpayet ||

gaccha gaccha jaganmāte svasvasthānagataṃ layaṃ |

rakṣa rakṣa maheśāni punar āvijayāya ca ||

svātmalīnaṃ bhāvayet || īśānakoṇe nirmālyavāsinyai namaḥ || caṇḍeśvaryai namaḥ || || sākṣiṇe 2 || (exp. 29L1–12)

«Colophon: »

iti śrīkālikāpūjāpaddhati[ḥ] samāptaḥ(!) || || (exp. 29L13–14)

Microfilm Details

Reel No. B 180/34

Date of Filming 18-01-1972

Exposures 30

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 05-10-2009

Bibliography